標題: 《佛頂尊勝陀羅尼》
無頭像
真心女

註冊 2016-10-16
發表於 2022-12-5 08:56 
199.249.230.142
分享  私人訊息  頂部
《佛頂尊勝陀羅尼》

敬禮(namo)世尊(bhagavate)

三世(trailokya)最殊勝的(prati-viśiṣṭaya)

大覺(buddhāya)世尊(bhagavate)

即 說 咒 曰(tadyathā)

ॐ (om)最清淨(viśodhaya)最清淨(viśodhaya)

無等等(asama-sama)普遍(samantā)照耀(vabhāsa)

舒遍(spharaṇa)六道(gati)虛空(gahana)

自性(svabhāva)極清淨(viśuddhe)

灌頂於(abhiṣiñcatu)我(mām)

善逝(sugata)殊勝(vara)教言(vacana)

甘露(amṛta)灌頂(abhiṣekai)

大(mahā)真言(mantra)句(padai)

攝受(āhara āhara)眾生(āyuḥ)總持(saṃ-dhāraṇi)

清淨(śodhaya)清淨(śodhaya)

如虛空(gagana)極清淨(viśuddhe)

佛頂(uṣṇīṣa)最勝(vijaya)極清淨(viśuddhe)

千(sahasra)光明(raśmi)驚覺(sam-codite)

一切(sarva)如來(tathāgata)觀(avalokani)

六波羅蜜(ṣaṭ-pāramitā)皆圓滿(pari-pūraṇi)

一切(sarva)如來(tathāgata)願(mati)

十地(daśa-bhūmi)皆堅定(prati-ṣṭhite)

一切(sarva)如來(tathāgata)心(hṛdaya)

能加持(adhiṣṭhānā)所加持(dhiṣṭhita)

大印(mahā-mudre)金剛(vajra)身(kāya)

不壞(sam-hatana)最清淨(viśuddhe)

一切(sarva)障礙(āvaraṇa)恐怖(apāya)

惡趣(durgati)皆極清淨(pari-viśuddhe)

輪迴的(prati-nivartaya)眾生(āyuh)清淨(śuddhe)

三昧耶(samaya)加持(adhiṣṭhite)

世寶(maṇi)法寶(maṇi)大清淨寶(mahāmaṇi)

真如(tathatā)法界(bhūta-koṭi)皆清淨(pari-śuddhe)

顯現(visphuṭa)覺悟(buddhi)清淨(śuddhe)

勝勝(jaya jaya)最勝(vijaya vijaya)

憶念(smara smara)

一切(sarva)佛(buddha)加持(adhiṣṭhita)清淨(śuddhe)

金剛三昧(vajri)金剛藏(vajragārbhe)

願如金剛(vajram bhavatu)我的(mama)身體(śarīram)

一切(sarva)有情身(sattvānām ca kāya)

皆極清淨(pari-viśuddhe)

一切(sarva)六道(gati)皆清淨(pariśuddhe)

一切(sarva)如來(tathāgata)調伏我(siñca me)

安慰(samāśvā)我等(sayantu)

一切(sarva)如來(tathāgata)

安慰(samāśvāsa)加持(adhiṣṭhite)

覺悟(budhya budhya)無上覺悟(vibudhya vibudhya)

菩提(bodhaya bodhaya)無上菩提(vibodhaya vibodhaya)

普遍(samanta)皆清淨(pari-śuddhe)

一切(sarva)如來(tathāgata)心(hṛdaya)

能加持(adhiṣṭhānā)所加持(dhiṣṭhita)

大印(mahā-mudre)圓滿(svāhā)
https://youtu.be/_hq13isVMnY