標題: 大佛頂首楞嚴神咒 梵文版
無頭像
真心女

註冊 2016-10-16
發表於 2021-7-26 01:31 
185.220.102.246
分享  私人訊息  頂部
【大佛頂首楞嚴神咒仪轨】《古梵音楞严咒580句》统一梵文版




【大佛頂首楞嚴神咒仪轨】《古梵音楞严咒580句》统一梵文版.mp4

南無楞嚴會上佛菩薩(三稱)

•妙湛總持不動尊•首楞嚴王世希有•

•銷我億劫顛倒想•不歷僧祇獲法身•

•願今得果成寶王•還度如是恆沙眾•

•將此身心奉塵剎•是則名為報佛恩•

•伏請世尊為證明•五濁惡世誓先入•

•如一眾生未成佛•終不於此取泥洹•

•大雄大力大慈悲•希更審除微細惑•

•令我早登無上覺•於十方界坐道場•

•舜若多性可銷亡•爍迦羅心無動轉•

•南無常住十方佛•南無常住十方法••南無常住十方僧•

•南無釋迦牟尼佛•南無佛頂首楞嚴••南無觀世音菩薩•南無金剛藏菩薩•

•爾時世尊•從肉髻中•

•涌百寶光•光中涌出•

•千葉寶蓮•有化如來•

•坐寶花中•頂放十道•

•百寶光明•一一光明•

•皆遍示現•十恆河沙•

•金剛密跡•擎山持杵•

•遍虛空界•大眾仰觀•

•畏愛兼抱•求佛哀祐•

•一心聽佛•無見頂相•

•放光如來•宣說神咒•


Stathāgata-uṣñīṣāṃ Sitāta-Patraṃ Aparā-jitaṃ Praty-aṅgiraṃ Dhāraṇī


第一会 毗卢真法会

namaḥ sarva buddha bodhi-satve--bhyaḥ

namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka saṅghānāṃ

namo loke-arhantānāṃ

namaḥ srota-āpannānāṃ

namaḥ sakṛdāgāmīnāṃ

namaḥ anāgāmīnāṃ

namo loke samyag-gatānāṃ samyak-prati-pannānāṃ

namo devarṣīṇāṃ

namaḥ siddha vidyā-dhārarṣīṇāṃ śāpānu-graha samarthānāṃ

namo brahmaṇe

nama indrāya

namo bhagavate rudrāya umā-pati--sahīyāya

namo (bhagavate) nārāyaṇāya lakṣmi pañca--mahā--mudrā namas-kṛtāya

namo bhagavate mahā--kālāya tripura-nagara vi-drāpaṇa--kārāya adhi-muktika śmaśāna vāsine mātṛ-gaṇa namas-kṛtāya


namo bhagavate tathāgata kulāya

namo bhagavate padma kulāya

namo bhagavate vajra kulāya

namo bhagavate maṇi kulāya

namo bhagavate gaja kulāya


namo bhagavate dṛḍha-śūra-sena--pra-haraṇa--rājāya

tathāgatāya arhate samyak-saṃbuddhāya

namo bhagavate amitābhāya

tathāgataya arhate samyak-saṃbuddhāya

namo bhagavate akṣobhyāya

tathāgatāya arhate samyak-saṃbuddhāya

namo bhagavate bhaiṣajya--guru--vaiḍūrya--prabha--rājāya

tathāgatāya arhate samyak-saṃbuddhāya

namo bhagavate saṃpuṣpita--sālendra--rājāya

tathāgatāya arhate samyak-saṃbuddhāya

namo bhagavate śākya-munaye

tathāgatāya arhate samyak-saṃbuddhāya

namo bhagavate ratna-kusuma-ketu--rājāya

tathāgatāya arhate samyak-saṃbuddhāya

teṣāṃ namas-kṛtva imāṃ bhagavata stathāgata-uṣñīṣāṃ sitāta-patraṃ namo aparā-jitaṃ praty-aṅgirāṃ


sarva bhūta-graha nigraha--karaṇīṃ

para vidyā cchedanīṃ

akāla-mṛtyu pari-trāṇa--karīṃ

sarva bandhana mokṣaṇīṃ

sarva duṣṭa duḥ-svapna ni-vāraṇīṃ

caturāśītīnāṃ graha sahasrāṇāṃ vi-dhvaṃsāna--karīṃ

aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana--karīṃ

aṣṭānāṃ mahā--grahāṇāṃ vi-dhvaṃsāna--karīṃ

sarva śatru ni-vāraṇīṃ

ghorāṃ duḥ-svapnānāṃ ca nāśanīṃ

viṣa śastra agni uttaraṇīṃ

aparājitaṃ mahā--ghorāṃ

mahā--balāṃ mahā--caṇḍāṃ

mahā--dīptāṃ mahā--tejāṃ

mahā--śvetāṃ mahā--jvalāṃ mahā--balā

pāṇḍara-vāsinī

ārya-tārā bhṛ-kuṭīṃ ceva vijaya

vajra maleti vi-śrutāṃ

padmaṃkaṃ vajra jihva ca

mālā ceva aparājita

vajra daṇḍīṃ viśālā ca

śanta vaideva pūjitāṃ

saumya-rūpaṃ mahā--śvetā

ārya-tārā mahā--balā

aparā vajra śaṅkalā ceva

vajra gaumārī kulan-dharī

vajra hastā ca mahā--vidyā kāñcana mālikā

kusumbhā ratna ceva

vairocanā kulāthadāṃ uṣñīṣa

vi-jṛmbha--mānā--ca savajra

kanaka prabha locana

vajrā tuṇḍī ca śvetā ca

kamala-akṣā śaśi-prabha

ityete mudrā gaṇā sarve rakṣaṃ kurvantu mama sarva satvānāṃ ca

第二会 释尊应化会

oṃ ṛṣi-gaṇa pra-śāstāya sarva tathāgata-uṣñīṣāya—hūṃ trūṃ

jambhana--kara—hūṃ trūṃ

stambhana--kara—hūṃ trūṃ

mohana--kara—hūṃ trūṃ

mathana--kara—hūṃ trūṃ

para-vidyā saṃ-bhakṣaṇa--kara—hūṃ trūṃ

sarva duṣṭānāṃ stambhana--kara—hūṃ trūṃ

sarva yakṣa rākṣasa grahāṇāṃ vi-dhvaṃsāna--kara—hūṃ trūṃ

caturāśītīnāṃ graha sahasrāṇāṃ vi-dhvaṃsāna--kara—hūṃ trūṃ aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana--kara—hūṃ trūṃ

aṣṭānāṃ mahā--grahāṇāṃ utsādana--kara—hūṃ trūṃ

rakṣa--rakṣa māṃ

bhagavan stathāgata-uṣñīṣa sitāta-patra mahā--vajra-uṣñīṣa mahā--pratyaṅgire mahā--sahasra--bhuje sahasra--śīrṣe koṭī--śata--sahasra--netre abhedya jvalitā--taṭaka

mahā--vajrodāra tri-bhuvana maṇḍala

oṃ svastir-bhavatu māṃ mama

第三会 观音合同会

rāja—bhayā

cora—bhayā

udaka—bhayā

agni—bhayā

viṣa—bhayā

śastra—bhayā

para-cakra—bhayā

dur-bhikṣa—bhayā

aśani—bhayā

akāla-mṛtyu—bhayā

dharaṇi--bhūmi-kampā—bhayā

ulkā-pāta—bhayā

rāja-daṇḍa—bhayā

suparṇi—bhayā

nāga—bhayā

vidyut—bhayā

deva—grahā

nāga—grahā

yakṣa—grahā

rākṣasa—grahā

preta—grahā

piśāca—grahā

bhūta—grahā

kumbhaṇḍa—grahā

pūtana—grahā

kaṭa-pūtana—grahā

skanda—grahā

apa-smāra—grahā

utmāda—grahā

cchāyā—grahā

revātī-grahā

jamika—grahā

kaṇṭha-kaminī—grahā

ojā—hāriṇyā

garbhā—hāriṇyā

jātā—hāriṇyā

jīvitā—hāriṇyā

rudhirā—hāriṇyā

vasā—hāriṇyā

māṃsā—hāriṇyā

medā—hāriṇyā

majjā—hāriṇyā

vāntā—hāriṇyā

aśucyā—hāriṇyā

ciccā—hāriṇyā

teṣāṃ sarveṣāṃ

sarva grahāṇām —vidyāṃ cchinda-yāmi kīla-yāmi

pari-brajāka kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

ḍāka-ḍākinī kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

mahā--paśu-pati rudra kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

nārāyaṇā pañca--mahā--mudrā kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

tatva garuḍa sahīyāya kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

mahā--kāla mātṛ-gaṇa sahīyāya kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

kāpālika kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

jaya-karā madhu-kara sarvārtha sādhaka kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

catur-bhaginī bhratṛ-pañcama sahīyāya kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

bhṛṅgi-riṭika nandi-keśvara gaṇa-pati sahīya kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

nagna-śramaṇa kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

arhanta kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

vīta-rāga kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

vajra-pāṇi guhyaka-adhipati kṛtāṃ—vidyāṃ cchinda-yāmi kīla-yāmi

rakṣa--rakṣa māṃ

第四会 刚藏折摄会

bhagavata stathāgata-uṣñīṣaṃ sitāta-patraṃ namo-stute asita-anala-arka prabha sphuṭa vika sitāta-patre jvala--jvala dhaka--dhaka vidhaka--vidhaka dara--dara vidara--vidara cchinda--cchinda bhinda--bhinda hūṃ--hūṃ phaṭ--phaṭ svāhā

hehe — phaṭ

amogha — phaṭ

apratihata — phaṭ

vara-prada — phaṭ

asura vidrāpaka — phaṭ

sarva deve--bhyaḥ — phaṭ

sarva nāge--bhyaḥ — phaṭ

sarva yakṣe--bhyaḥ — phaṭ

sarva rākṣase--bhyaḥ — phaṭ

sarva gȧruḍe--bhyaḥ — phaṭ

sarva gāndharve--bhyaḥ — phaṭ

sarva asure--bhyaḥ — phaṭ

sarva kin-nare--bhyaḥ — phaṭ

sarva mahorage--bhyaḥ — phaṭ

sarva manuṣye--bhyaḥ — phaṭ

sarva amanuṣye--bhyaḥ — phaṭ

sarva bhūte--bhyaḥ — phaṭ

sarva piśāce--bhyaḥ — phaṭ

sarva kumbhaṇḍe--bhyaḥ — phaṭ

sarva pūtane--bhyaḥ — phaṭ

sarva kaṭa-pūtane--bhyaḥ — phaṭ

sarva dur-laṅghite--bhyaḥ — phaṭ

sarva duṣ-prekṣite--bhyaḥ — phaṭ

sarva jvare--bhyaḥ — phaṭ

sarva apasmāre--bhyaḥ — phaṭ

sarva śramaṇe--bhyaḥ — phaṭ

sarva tirthike--bhyaḥ — phaṭ

sarva utmāde--bhyaḥ — phaṭ

sarva vidyā-ācārye--bhyaḥ — phaṭ


jaya-karā madhu-kara sarvārtha-sādhake--bhyaḥ — phaṭ

sarva vidyā-ācārye--bhyaḥ — phaṭ

catur-bhaginī--bhyaḥ — phaṭ

vajra gaumārī kulan-dharī mahā--vidyā-rāje--bhyaḥ — phaṭ

mahā--praty-aṅgire--bhyaḥ — phaṭ

vajra śaṅkalāya — phaṭ

mahā--praty-aṅgira--rājāya — phaṭ

mahā--kālāya mahā--mātṛ-gaṇa namas-kṛtāya — phaṭ

veṣṇuvīye — phaṭ

brahmaṇīye — phaṭ

agnīye — phaṭ

mahā--kālīye — phaṭ

kālā-daṇḍīye — phaṭ

indrīye — phaṭ

raudrīye — phaṭ

cāmuṇḍīye — phaṭ

kālā-rātrīye — phaṭ

kāpālīye — phaṭ

adhi-muktika śmaśāna vāsinīye — phaṭ

yeke-citta satva mama


第五会 文殊弘传会

duṣṭa—cittā

pāpa—cittā

raudra—cittā

vi-dveṣa—(cittā)

amaitra—cittā


ut-pāda—yanti

kīla—yanti

mantra—yanti

japanti

(juhvanti)


ojā—hārā

garbhā—hārā

rudhirā—hārā

vasā—hārā

majjā—hārā

jātā—hārā

jīvitā—hārā

mālyā—hārā

gandhā—hārā

puṣpā—hārā

phalā—hārā

sasyā—hārā


pāpa--cittā duṣṭa--cittā raudra--cittā


yakṣa—graha

rākṣasa—graha

preta—graha

piśāca—graha

bhūta—graha

kumbhaṇḍa—graha

skanda—graha

utmāda—graha

cchāya—graha

apa-smāra—graha

ḍāka-ḍākinī—graha

revāti—graha

jamika—graha

śakuni—graha

mantra-nandika—graha

lamvika—graha

hanu kaṇṭha-pāṇi—graha

jvarā ekahikā dvetīyakā straitīyakā catur-thakā nitya-jvarā viṣama-jvarā vatikā paittikā śleṣmikā san-nipātikā sarva jvarā śirortī ardha-avabhedakā arocakā

akṣi—rogaṃ

nasa—rogaṃ

mukha—rogaṃ

hṛd—rogaṃ

gala-grahaṃ

karṇa—śūlaṃ

danta—śūlaṃ

hṛdaya—śūlaṃ

marma—śūlaṃ

pārśva—śūlaṃ

pṛṣṭha—śūlaṃ

udara—śūlaṃ

kaṭi—śūlaṃ

vasti—śūlaṃ

ūru—śūlaṃ

jāṅgha—śūlaṃ

hasta—śūlaṃ

pāda—śūlaṃ

sarvāṅga pratyaṅga—śūlaṃ

bhūta vetāḍa ḍāka-ḍākinī jvara dadru kāṇḍu kiṭibha lūta vaisarpa lohā-liṅga śoṣa trasa gara viṣa yoga agni udaka mara vaira kāntāra akāla-mṛtyu traibuka trai-laṭaka vṛścika sarpa nakula siṃha vyāghra ṛkṣa tarakṣa mṛga sva-para jīva teṣāṃ sarveṣāṃ

sitāta-patraṃ mahā--vajra-uṣñīṣaṃ mahā--praty-aṅgiraṃ yāvad dva-daśa yojāna abhy-antareṇa

sīmā— bandhaṃ karomi

diśā— bandhaṃ karomi

pāra-vidyā— bandhaṃ karomi

tejo— bandhaṃ karomi

hasta— bandhaṃ karomi

pāda— bandhaṃ karomi

sarvāṅga pratyaṅga — bandhaṃ karomi

tadyathā oṃ anale--anale viśade--viśade vīra vajra-dhare bandha--bandhani vajra-pāṇi phaṭ hūṃ trūṃ phaṭ svāhā

namaḥ stathāgatāya su-gatāya arhate samyak-saṃbuddhāya siddhyantu mantra-pada svāhā

大佛顶心陀罗尼

namaḥ sarva buddha bodhi-satve--bhyaḥ

namo ratna-trayāya

namaḥ stathāgatāya arhate samyak-saṃbuddhāya

tasmai namas-kṛtvenāṃ bhagavata stathāgata-uṣñīṣāṃ

sarva devī namas-kṛtāṃ

sarva devī pūjitaṃ

sarva devīśca pari-pālitaṃ

sarva bhūta-graha ni-graha karaṃ

dur-dantānāṃ satvānāṃ damakaṃ duṣṭānāṃ ni-vārakaṃ

tadyathā oṃ bhobho jvalita vajra-pāṇi pra-viśa pra-viśenaṃ bhagavata

stathāgata-uṣñīṣāṃ yatsatyaṃ yadbhūtaṃ tena-satyena tena-samayena

udruha--udruha hahahaha matha--matha para-mantrāṃ rakṣa--rakṣa atma mantrā yadyapita tathāgata samaya kṛtāṃ mantrāṃ sarvāṃ cchinda--cchinda bhinda--bhinda paro-ruha

oṃ trūṃ oṃ

jambhana—oṃ trūṃ

stambhana—oṃ trūṃ

mohana—oṃ trūṃ

mathana—oṃ trūṃ

bandhana—oṃ trūṃ

rakṣa mama sarva satvānāṃ ca

bhagavan stathāgata-uṣñīṣȧṃ namo-stute sita darśana jvalita anala-arka prabha sphuṭa vika sitatta-patra jvala--jvala dara--dara vidara--vidara hūṃ--hūṃ phaṭ--phaṭ

hehe —phaṭ

amogha —phaṭ

apratihata —phaṭ

varada —phaṭ

vara-prada —phaṭ

sura asura vi-drāpaka —phaṭ

rakṣa--rakṣa māṃ yeke-citta satva

duṣṭa-cittā

pāpa-cittā

raudra-cittā

ut-pāda—yanti

kīla—yanti

vi-dveṣa—yanti

moha—yanti

mantra—yanti

japanti

juhvanti

teṣāṃ pañca--yojana-śata abhy-antareṇa

sīmā—bandhaṃ karomi

vidyā—bandhaṃ karomi

tejo—bandhaṃ karomi

hasta—bandhaṃ karomi

pāda—bandhaṃ karomi

sarvāṅga pratyaṅga—bandhaṃ karomi

tadyathā oṃ anala--anala viśada--viśada vīra vajra-dhara bandha--bandha--bandhani vajra-pāṇi hūṃ--hūṃ phaṭ--phaṭ svāhā


慈悲迴向文

結善緣 樂無邊 且莫結冤愆 結善緣 樂無邊 且莫造業障

結善緣 樂無邊 煩惱盡蠲除 心清淨 體康寧 萬般皆吉祥

願以此功德  迴向十方界  父母與師長  六親共眷屬

法界諸有情  八難三途輩  仰仗佛神力  消災增福慧

梵釋諸天主  四方大天尊  地祇水火神  諸障悉消除

熱惱化清涼  共證無上道  法海共逍遙  (同生極樂國)
发布于 04-16